A 1227-10(3) Uttarakarmārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1227/10
Title: Uttarakarmārcanavidhi
Dimensions: 30.1 x 14.1 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/516
Remarks:


Reel No. A 1227-10 MTM Inventory No.: new

Title Āgama deguli karmārcanavidhi

Remarks This is the second part of a MTM which also contains the text Kujāgnividhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper (loose)

State complete

Size 29.5 x 14.0 cm

Folios 85

Lines per Folio 10

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/516

Manuscript Features

Excerpts

Beginning

❖ koṭaṃdhā balisa javalāpātasa uttarakarmmācana yāya ||

tritatvenācamya ||

khphreṁ hrāṁ (2) ātmatatvāya svāhā ||

khphreṁ hrīṁ vidyātatvāya svāhā ||

khphreṁ hrūṁ śivatatvāya svāhā ||

khphreṁ (3) hrāṁ hrīṁ hūṁ sarvatatvāya svāhā || guru namaskāra ||

akhaṇḍamaṇḍalākāraṃ, vyāptaṃ ye(4)na carācaraṃ |

tat padaṃ darśitaṃ yena, tasmai śrīguruve namaḥ ||

gururbrahmā gururvviṣṇu (5) gururdeva maheśvaraḥ |

gurudeva jagatsarvvaṃ, tasmai śrīgurave namaḥ || (exp. 47/fol. 1r1-5)

End

5 hskhaphrīṁ śrīsiddhicāmuṇḍeśvarī baliṃ gṛhna(10) 2 svāhā ||

aiṁ ākāśacāriṇībhya savarggebhyo baliṃ gṛhna 2 svāhā ||

aiṁ (fol. 37v1) sarvvebhyo bhūtabhyo piśācebhyaḥ

Iṣṭadevatābhyo baliṃ gṛhna 2 svāhā ||

āvāhana(2) sthāpana candanākṣata puṣpaṃ namaḥ ||

yonimudrāṃ darśayet ||

namaḥ śrīnāthā(3)ya namaḥ śrīsiddhināthāya,

namaḥ śrīkujeśanāthāya namo namaḥ || || (4)

thvate thava āgama deguli || || śubha || (5)

koṭaṃdhā bali khavalāpātasa epācheyā āgama deguli yāya || (exps. 86/fols. 37r9-37v5)

Colophon

(fol. )

Microfilm Details

Reel No. A 1227/10b

Date of Filming 27-05-1987

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 47–86.

Catalogued by KT/RS

Date 07-12-2005

Bibliography